अध्यर्धमाष्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
ಸಂಬೋಧನ
अध्यर्धमाष्य
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
ದ್ವಿತೀಯಾ
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
ತೃತೀಯಾ
अध्यर्धमाष्येण
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्यैः
ಚತುರ್ಥೀ
अध्यर्धमाष्याय
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
ಪಂಚಮೀ
अध्यर्धमाष्यात् / अध्यर्धमाष्याद्
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
ಷಷ್ಠೀ
अध्यर्धमाष्यस्य
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
ಸಪ್ತಮೀ
अध्यर्धमाष्ये
अध्यर्धमाष्ययोः
अध्यर्धमाष्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
ಸಂಬೋಧನ
अध्यर्धमाष्य
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
ದ್ವಿತೀಯಾ
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
ತೃತೀಯಾ
अध्यर्धमाष्येण
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्यैः
ಚತುರ್ಥೀ
अध्यर्धमाष्याय
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
ಪಂಚಮೀ
अध्यर्धमाष्यात् / अध्यर्धमाष्याद्
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
ಷಷ್ಠೀ
अध्यर्धमाष्यस्य
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
ಸಪ್ತಮೀ
अध्यर्धमाष्ये
अध्यर्धमाष्ययोः
अध्यर्धमाष्येषु


ಇತರರು