अध्यर्धमाष्य विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
संबोधन
अध्यर्धमाष्य
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
द्वितीया
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
तृतीया
अध्यर्धमाष्येण
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्यैः
चतुर्थी
अध्यर्धमाष्याय
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
पंचमी
अध्यर्धमाष्यात् / अध्यर्धमाष्याद्
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
षष्ठी
अध्यर्धमाष्यस्य
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
सप्तमी
अध्यर्धमाष्ये
अध्यर्धमाष्ययोः
अध्यर्धमाष्येषु
 
एक
द्वि
अनेक
प्रथमा
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
सम्बोधन
अध्यर्धमाष्य
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
द्वितीया
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
तृतीया
अध्यर्धमाष्येण
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्यैः
चतुर्थी
अध्यर्धमाष्याय
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
पञ्चमी
अध्यर्धमाष्यात् / अध्यर्धमाष्याद्
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
षष्ठी
अध्यर्धमाष्यस्य
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
सप्तमी
अध्यर्धमाष्ये
अध्यर्धमाष्ययोः
अध्यर्धमाष्येषु


इतर