अधीना ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अधीना
अधीने
अधीनाः
ಸಂಬೋಧನ
अधीने
अधीने
अधीनाः
ದ್ವಿತೀಯಾ
अधीनाम्
अधीने
अधीनाः
ತೃತೀಯಾ
अधीनया
अधीनाभ्याम्
अधीनाभिः
ಚತುರ್ಥೀ
अधीनायै
अधीनाभ्याम्
अधीनाभ्यः
ಪಂಚಮೀ
अधीनायाः
अधीनाभ्याम्
अधीनाभ्यः
ಷಷ್ಠೀ
अधीनायाः
अधीनयोः
अधीनानाम्
ಸಪ್ತಮೀ
अधीनायाम्
अधीनयोः
अधीनासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अधीना
अधीने
अधीनाः
ಸಂಬೋಧನ
अधीने
अधीने
अधीनाः
ದ್ವಿತೀಯಾ
अधीनाम्
अधीने
अधीनाः
ತೃತೀಯಾ
अधीनया
अधीनाभ्याम्
अधीनाभिः
ಚತುರ್ಥೀ
अधीनायै
अधीनाभ्याम्
अधीनाभ्यः
ಪಂಚಮೀ
अधीनायाः
अधीनाभ्याम्
अधीनाभ्यः
ಷಷ್ಠೀ
अधीनायाः
अधीनयोः
अधीनानाम्
ಸಪ್ತಮೀ
अधीनायाम्
अधीनयोः
अधीनासु


ಇತರರು