अधीत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अधीतः
अधीतौ
अधीताः
ಸಂಬೋಧನ
अधीत
अधीतौ
अधीताः
ದ್ವಿತೀಯಾ
अधीतम्
अधीतौ
अधीतान्
ತೃತೀಯಾ
अधीतेन
अधीताभ्याम्
अधीतैः
ಚತುರ್ಥೀ
अधीताय
अधीताभ्याम्
अधीतेभ्यः
ಪಂಚಮೀ
अधीतात् / अधीताद्
अधीताभ्याम्
अधीतेभ्यः
ಷಷ್ಠೀ
अधीतस्य
अधीतयोः
अधीतानाम्
ಸಪ್ತಮೀ
अधीते
अधीतयोः
अधीतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अधीतः
अधीतौ
अधीताः
ಸಂಬೋಧನ
अधीत
अधीतौ
अधीताः
ದ್ವಿತೀಯಾ
अधीतम्
अधीतौ
अधीतान्
ತೃತೀಯಾ
अधीतेन
अधीताभ्याम्
अधीतैः
ಚತುರ್ಥೀ
अधीताय
अधीताभ्याम्
अधीतेभ्यः
ಪಂಚಮೀ
अधीतात् / अधीताद्
अधीताभ्याम्
अधीतेभ्यः
ಷಷ್ಠೀ
अधीतस्य
अधीतयोः
अधीतानाम्
ಸಪ್ತಮೀ
अधीते
अधीतयोः
अधीतेषु


ಇತರರು