अधिता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अधिता
अधिते
अधिताः
ಸಂಬೋಧನ
अधिते
अधिते
अधिताः
ದ್ವಿತೀಯಾ
अधिताम्
अधिते
अधिताः
ತೃತೀಯಾ
अधितया
अधिताभ्याम्
अधिताभिः
ಚತುರ್ಥೀ
अधितायै
अधिताभ्याम्
अधिताभ्यः
ಪಂಚಮೀ
अधितायाः
अधिताभ्याम्
अधिताभ्यः
ಷಷ್ಠೀ
अधितायाः
अधितयोः
अधितानाम्
ಸಪ್ತಮೀ
अधितायाम्
अधितयोः
अधितासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अधिता
अधिते
अधिताः
ಸಂಬೋಧನ
अधिते
अधिते
अधिताः
ದ್ವಿತೀಯಾ
अधिताम्
अधिते
अधिताः
ತೃತೀಯಾ
अधितया
अधिताभ्याम्
अधिताभिः
ಚತುರ್ಥೀ
अधितायै
अधिताभ्याम्
अधिताभ्यः
ಪಂಚಮೀ
अधितायाः
अधिताभ्याम्
अधिताभ्यः
ಷಷ್ಠೀ
अधितायाः
अधितयोः
अधितानाम्
ಸಪ್ತಮೀ
अधितायाम्
अधितयोः
अधितासु


ಇತರರು