अधिता ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अधिता
अधिते
अधिताः
ସମ୍ବୋଧନ
अधिते
अधिते
अधिताः
ଦ୍ୱିତୀୟା
अधिताम्
अधिते
अधिताः
ତୃତୀୟା
अधितया
अधिताभ्याम्
अधिताभिः
ଚତୁର୍ଥୀ
अधितायै
अधिताभ्याम्
अधिताभ्यः
ପଞ୍ଚମୀ
अधितायाः
अधिताभ्याम्
अधिताभ्यः
ଷଷ୍ଠୀ
अधितायाः
अधितयोः
अधितानाम्
ସପ୍ତମୀ
अधितायाम्
अधितयोः
अधितासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अधिता
अधिते
अधिताः
ସମ୍ବୋଧନ
अधिते
अधिते
अधिताः
ଦ୍ୱିତୀୟା
अधिताम्
अधिते
अधिताः
ତୃତୀୟା
अधितया
अधिताभ्याम्
अधिताभिः
ଚତୁର୍ଥୀ
अधितायै
अधिताभ्याम्
अधिताभ्यः
ପଞ୍ଚମୀ
अधितायाः
अधिताभ्याम्
अधिताभ्यः
ଷଷ୍ଠୀ
अधितायाः
अधितयोः
अधितानाम्
ସପ୍ତମୀ
अधितायाम्
अधितयोः
अधितासु


ଅନ୍ୟ