अधिता विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अधिता
अधिते
अधिताः
संबोधन
अधिते
अधिते
अधिताः
द्वितीया
अधिताम्
अधिते
अधिताः
तृतीया
अधितया
अधिताभ्याम्
अधिताभिः
चतुर्थी
अधितायै
अधिताभ्याम्
अधिताभ्यः
पंचमी
अधितायाः
अधिताभ्याम्
अधिताभ्यः
षष्ठी
अधितायाः
अधितयोः
अधितानाम्
सप्तमी
अधितायाम्
अधितयोः
अधितासु
 
एक
द्वि
अनेक
प्रथमा
अधिता
अधिते
अधिताः
सम्बोधन
अधिते
अधिते
अधिताः
द्वितीया
अधिताम्
अधिते
अधिताः
तृतीया
अधितया
अधिताभ्याम्
अधिताभिः
चतुर्थी
अधितायै
अधिताभ्याम्
अधिताभ्यः
पञ्चमी
अधितायाः
अधिताभ्याम्
अधिताभ्यः
षष्ठी
अधितायाः
अधितयोः
अधितानाम्
सप्तमी
अधितायाम्
अधितयोः
अधितासु


इतर