अधित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अधितः
अधितौ
अधिताः
ಸಂಬೋಧನ
अधित
अधितौ
अधिताः
ದ್ವಿತೀಯಾ
अधितम्
अधितौ
अधितान्
ತೃತೀಯಾ
अधितेन
अधिताभ्याम्
अधितैः
ಚತುರ್ಥೀ
अधिताय
अधिताभ्याम्
अधितेभ्यः
ಪಂಚಮೀ
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
ಷಷ್ಠೀ
अधितस्य
अधितयोः
अधितानाम्
ಸಪ್ತಮೀ
अधिते
अधितयोः
अधितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अधितः
अधितौ
अधिताः
ಸಂಬೋಧನ
अधित
अधितौ
अधिताः
ದ್ವಿತೀಯಾ
अधितम्
अधितौ
अधितान्
ತೃತೀಯಾ
अधितेन
अधिताभ्याम्
अधितैः
ಚತುರ್ಥೀ
अधिताय
अधिताभ्याम्
अधितेभ्यः
ಪಂಚಮೀ
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
ಷಷ್ಠೀ
अधितस्य
अधितयोः
अधितानाम्
ಸಪ್ತಮೀ
अधिते
अधितयोः
अधितेषु


ಇತರರು