अधित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अधितः
अधितौ
अधिताः
ସମ୍ବୋଧନ
अधित
अधितौ
अधिताः
ଦ୍ୱିତୀୟା
अधितम्
अधितौ
अधितान्
ତୃତୀୟା
अधितेन
अधिताभ्याम्
अधितैः
ଚତୁର୍ଥୀ
अधिताय
अधिताभ्याम्
अधितेभ्यः
ପଞ୍ଚମୀ
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
ଷଷ୍ଠୀ
अधितस्य
अधितयोः
अधितानाम्
ସପ୍ତମୀ
अधिते
अधितयोः
अधितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अधितः
अधितौ
अधिताः
ସମ୍ବୋଧନ
अधित
अधितौ
अधिताः
ଦ୍ୱିତୀୟା
अधितम्
अधितौ
अधितान्
ତୃତୀୟା
अधितेन
अधिताभ्याम्
अधितैः
ଚତୁର୍ଥୀ
अधिताय
अधिताभ्याम्
अधितेभ्यः
ପଞ୍ଚମୀ
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
ଷଷ୍ଠୀ
अधितस्य
अधितयोः
अधितानाम्
ସପ୍ତମୀ
अधिते
अधितयोः
अधितेषु


ଅନ୍ୟ