अधित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अधितः
अधितौ
अधिताः
संबोधन
अधित
अधितौ
अधिताः
द्वितीया
अधितम्
अधितौ
अधितान्
तृतीया
अधितेन
अधिताभ्याम्
अधितैः
चतुर्थी
अधिताय
अधिताभ्याम्
अधितेभ्यः
पंचमी
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
षष्ठी
अधितस्य
अधितयोः
अधितानाम्
सप्तमी
अधिते
अधितयोः
अधितेषु
 
एक
द्वि
अनेक
प्रथमा
अधितः
अधितौ
अधिताः
सम्बोधन
अधित
अधितौ
अधिताः
द्वितीया
अधितम्
अधितौ
अधितान्
तृतीया
अधितेन
अधिताभ्याम्
अधितैः
चतुर्थी
अधिताय
अधिताभ्याम्
अधितेभ्यः
पञ्चमी
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
षष्ठी
अधितस्य
अधितयोः
अधितानाम्
सप्तमी
अधिते
अधितयोः
अधितेषु


इतर