अधिगत विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अधिगतः
अधिगतौ
अधिगताः
संबोधन
अधिगत
अधिगतौ
अधिगताः
द्वितीया
अधिगतम्
अधिगतौ
अधिगतान्
तृतीया
अधिगतेन
अधिगताभ्याम्
अधिगतैः
चतुर्थी
अधिगताय
अधिगताभ्याम्
अधिगतेभ्यः
पंचमी
अधिगतात् / अधिगताद्
अधिगताभ्याम्
अधिगतेभ्यः
षष्ठी
अधिगतस्य
अधिगतयोः
अधिगतानाम्
सप्तमी
अधिगते
अधिगतयोः
अधिगतेषु
एक
द्वि
अनेक
प्रथमा
अधिगतः
अधिगतौ
अधिगताः
सम्बोधन
अधिगत
अधिगतौ
अधिगताः
द्वितीया
अधिगतम्
अधिगतौ
अधिगतान्
तृतीया
अधिगतेन
अधिगताभ्याम्
अधिगतैः
चतुर्थी
अधिगताय
अधिगताभ्याम्
अधिगतेभ्यः
पञ्चमी
अधिगतात् / अधिगताद्
अधिगताभ्याम्
अधिगतेभ्यः
षष्ठी
अधिगतस्य
अधिगतयोः
अधिगतानाम्
सप्तमी
अधिगते
अधिगतयोः
अधिगतेषु
इतर