अधिकार ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अधिकारः
अधिकारौ
अधिकाराः
ସମ୍ବୋଧନ
अधिकार
अधिकारौ
अधिकाराः
ଦ୍ୱିତୀୟା
अधिकारम्
अधिकारौ
अधिकारान्
ତୃତୀୟା
अधिकारेण
अधिकाराभ्याम्
अधिकारैः
ଚତୁର୍ଥୀ
अधिकाराय
अधिकाराभ्याम्
अधिकारेभ्यः
ପଞ୍ଚମୀ
अधिकारात् / अधिकाराद्
अधिकाराभ्याम्
अधिकारेभ्यः
ଷଷ୍ଠୀ
अधिकारस्य
अधिकारयोः
अधिकाराणाम्
ସପ୍ତମୀ
अधिकारे
अधिकारयोः
अधिकारेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अधिकारः
अधिकारौ
अधिकाराः
ସମ୍ବୋଧନ
अधिकार
अधिकारौ
अधिकाराः
ଦ୍ୱିତୀୟା
अधिकारम्
अधिकारौ
अधिकारान्
ତୃତୀୟା
अधिकारेण
अधिकाराभ्याम्
अधिकारैः
ଚତୁର୍ଥୀ
अधिकाराय
अधिकाराभ्याम्
अधिकारेभ्यः
ପଞ୍ଚମୀ
अधिकारात् / अधिकाराद्
अधिकाराभ्याम्
अधिकारेभ्यः
ଷଷ୍ଠୀ
अधिकारस्य
अधिकारयोः
अधिकाराणाम्
ସପ୍ତମୀ
अधिकारे
अधिकारयोः
अधिकारेषु