अधिकार विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अधिकारः
अधिकारौ
अधिकाराः
संबोधन
अधिकार
अधिकारौ
अधिकाराः
द्वितीया
अधिकारम्
अधिकारौ
अधिकारान्
तृतीया
अधिकारेण
अधिकाराभ्याम्
अधिकारैः
चतुर्थी
अधिकाराय
अधिकाराभ्याम्
अधिकारेभ्यः
पंचमी
अधिकारात् / अधिकाराद्
अधिकाराभ्याम्
अधिकारेभ्यः
षष्ठी
अधिकारस्य
अधिकारयोः
अधिकाराणाम्
सप्तमी
अधिकारे
अधिकारयोः
अधिकारेषु
एक
द्वि
अनेक
प्रथमा
अधिकारः
अधिकारौ
अधिकाराः
सम्बोधन
अधिकार
अधिकारौ
अधिकाराः
द्वितीया
अधिकारम्
अधिकारौ
अधिकारान्
तृतीया
अधिकारेण
अधिकाराभ्याम्
अधिकारैः
चतुर्थी
अधिकाराय
अधिकाराभ्याम्
अधिकारेभ्यः
पञ्चमी
अधिकारात् / अधिकाराद्
अधिकाराभ्याम्
अधिकारेभ्यः
षष्ठी
अधिकारस्य
अधिकारयोः
अधिकाराणाम्
सप्तमी
अधिकारे
अधिकारयोः
अधिकारेषु