अदर ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अदरम्
अदरे
अदराणि
ಸಂಬೋಧನ
अदर
अदरे
अदराणि
ದ್ವಿತೀಯಾ
अदरम्
अदरे
अदराणि
ತೃತೀಯಾ
अदरेण
अदराभ्याम्
अदरैः
ಚತುರ್ಥೀ
अदराय
अदराभ्याम्
अदरेभ्यः
ಪಂಚಮೀ
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
ಷಷ್ಠೀ
अदरस्य
अदरयोः
अदराणाम्
ಸಪ್ತಮೀ
अदरे
अदरयोः
अदरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अदरम्
अदरे
अदराणि
ಸಂಬೋಧನ
अदर
अदरे
अदराणि
ದ್ವಿತೀಯಾ
अदरम्
अदरे
अदराणि
ತೃತೀಯಾ
अदरेण
अदराभ्याम्
अदरैः
ಚತುರ್ಥೀ
अदराय
अदराभ्याम्
अदरेभ्यः
ಪಂಚಮೀ
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
ಷಷ್ಠೀ
अदरस्य
अदरयोः
अदराणाम्
ಸಪ್ತಮೀ
अदरे
अदरयोः
अदरेषु


ಇತರರು