अदर ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अदरम्
अदरे
अदराणि
ସମ୍ବୋଧନ
अदर
अदरे
अदराणि
ଦ୍ୱିତୀୟା
अदरम्
अदरे
अदराणि
ତୃତୀୟା
अदरेण
अदराभ्याम्
अदरैः
ଚତୁର୍ଥୀ
अदराय
अदराभ्याम्
अदरेभ्यः
ପଞ୍ଚମୀ
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
ଷଷ୍ଠୀ
अदरस्य
अदरयोः
अदराणाम्
ସପ୍ତମୀ
अदरे
अदरयोः
अदरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अदरम्
अदरे
अदराणि
ସମ୍ବୋଧନ
अदर
अदरे
अदराणि
ଦ୍ୱିତୀୟା
अदरम्
अदरे
अदराणि
ତୃତୀୟା
अदरेण
अदराभ्याम्
अदरैः
ଚତୁର୍ଥୀ
अदराय
अदराभ्याम्
अदरेभ्यः
ପଞ୍ଚମୀ
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
ଷଷ୍ଠୀ
अदरस्य
अदरयोः
अदराणाम्
ସପ୍ତମୀ
अदरे
अदरयोः
अदरेषु


ଅନ୍ୟ