अदम्भा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अदम्भा
अदम्भे
अदम्भाः
ಸಂಬೋಧನ
अदम्भे
अदम्भे
अदम्भाः
ದ್ವಿತೀಯಾ
अदम्भाम्
अदम्भे
अदम्भाः
ತೃತೀಯಾ
अदम्भया
अदम्भाभ्याम्
अदम्भाभिः
ಚತುರ್ಥೀ
अदम्भायै
अदम्भाभ्याम्
अदम्भाभ्यः
ಪಂಚಮೀ
अदम्भायाः
अदम्भाभ्याम्
अदम्भाभ्यः
ಷಷ್ಠೀ
अदम्भायाः
अदम्भयोः
अदम्भानाम्
ಸಪ್ತಮೀ
अदम्भायाम्
अदम्भयोः
अदम्भासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अदम्भा
अदम्भे
अदम्भाः
ಸಂಬೋಧನ
अदम्भे
अदम्भे
अदम्भाः
ದ್ವಿತೀಯಾ
अदम्भाम्
अदम्भे
अदम्भाः
ತೃತೀಯಾ
अदम्भया
अदम्भाभ्याम्
अदम्भाभिः
ಚತುರ್ಥೀ
अदम्भायै
अदम्भाभ्याम्
अदम्भाभ्यः
ಪಂಚಮೀ
अदम्भायाः
अदम्भाभ्याम्
अदम्भाभ्यः
ಷಷ್ಠೀ
अदम्भायाः
अदम्भयोः
अदम्भानाम्
ಸಪ್ತಮೀ
अदम्भायाम्
अदम्भयोः
अदम्भासु


ಇತರರು