अदम्भ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अदम्भम्
अदम्भे
अदम्भानि
ସମ୍ବୋଧନ
अदम्भ
अदम्भे
अदम्भानि
ଦ୍ୱିତୀୟା
अदम्भम्
अदम्भे
अदम्भानि
ତୃତୀୟା
अदम्भेन
अदम्भाभ्याम्
अदम्भैः
ଚତୁର୍ଥୀ
अदम्भाय
अदम्भाभ्याम्
अदम्भेभ्यः
ପଞ୍ଚମୀ
अदम्भात् / अदम्भाद्
अदम्भाभ्याम्
अदम्भेभ्यः
ଷଷ୍ଠୀ
अदम्भस्य
अदम्भयोः
अदम्भानाम्
ସପ୍ତମୀ
अदम्भे
अदम्भयोः
अदम्भेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अदम्भम्
अदम्भे
अदम्भानि
ସମ୍ବୋଧନ
अदम्भ
अदम्भे
अदम्भानि
ଦ୍ୱିତୀୟା
अदम्भम्
अदम्भे
अदम्भानि
ତୃତୀୟା
अदम्भेन
अदम्भाभ्याम्
अदम्भैः
ଚତୁର୍ଥୀ
अदम्भाय
अदम्भाभ्याम्
अदम्भेभ्यः
ପଞ୍ଚମୀ
अदम्भात् / अदम्भाद्
अदम्भाभ्याम्
अदम्भेभ्यः
ଷଷ୍ଠୀ
अदम्भस्य
अदम्भयोः
अदम्भानाम्
ସପ୍ତମୀ
अदम्भे
अदम्भयोः
अदम्भेषु


ଅନ୍ୟ