अदनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अदनीयः
अदनीयौ
अदनीयाः
ಸಂಬೋಧನ
अदनीय
अदनीयौ
अदनीयाः
ದ್ವಿತೀಯಾ
अदनीयम्
अदनीयौ
अदनीयान्
ತೃತೀಯಾ
अदनीयेन
अदनीयाभ्याम्
अदनीयैः
ಚತುರ್ಥೀ
अदनीयाय
अदनीयाभ्याम्
अदनीयेभ्यः
ಪಂಚಮೀ
अदनीयात् / अदनीयाद्
अदनीयाभ्याम्
अदनीयेभ्यः
ಷಷ್ಠೀ
अदनीयस्य
अदनीययोः
अदनीयानाम्
ಸಪ್ತಮೀ
अदनीये
अदनीययोः
अदनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अदनीयः
अदनीयौ
अदनीयाः
ಸಂಬೋಧನ
अदनीय
अदनीयौ
अदनीयाः
ದ್ವಿತೀಯಾ
अदनीयम्
अदनीयौ
अदनीयान्
ತೃತೀಯಾ
अदनीयेन
अदनीयाभ्याम्
अदनीयैः
ಚತುರ್ಥೀ
अदनीयाय
अदनीयाभ्याम्
अदनीयेभ्यः
ಪಂಚಮೀ
अदनीयात् / अदनीयाद्
अदनीयाभ्याम्
अदनीयेभ्यः
ಷಷ್ಠೀ
अदनीयस्य
अदनीययोः
अदनीयानाम्
ಸಪ್ತಮೀ
अदनीये
अदनीययोः
अदनीयेषु


ಇತರರು