अत्युत्तम ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अत्युत्तमः
अत्युत्तमौ
अत्युत्तमाः
ಸಂಬೋಧನ
अत्युत्तम
अत्युत्तमौ
अत्युत्तमाः
ದ್ವಿತೀಯಾ
अत्युत्तमम्
अत्युत्तमौ
अत्युत्तमान्
ತೃತೀಯಾ
अत्युत्तमेन
अत्युत्तमाभ्याम्
अत्युत्तमैः
ಚತುರ್ಥೀ
अत्युत्तमाय
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
ಪಂಚಮೀ
अत्युत्तमात् / अत्युत्तमाद्
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
ಷಷ್ಠೀ
अत्युत्तमस्य
अत्युत्तमयोः
अत्युत्तमानाम्
ಸಪ್ತಮೀ
अत्युत्तमे
अत्युत्तमयोः
अत्युत्तमेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अत्युत्तमः
अत्युत्तमौ
अत्युत्तमाः
ಸಂಬೋಧನ
अत्युत्तम
अत्युत्तमौ
अत्युत्तमाः
ದ್ವಿತೀಯಾ
अत्युत्तमम्
अत्युत्तमौ
अत्युत्तमान्
ತೃತೀಯಾ
अत्युत्तमेन
अत्युत्तमाभ्याम्
अत्युत्तमैः
ಚತುರ್ಥೀ
अत्युत्तमाय
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
ಪಂಚಮೀ
अत्युत्तमात् / अत्युत्तमाद्
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
ಷಷ್ಠೀ
अत्युत्तमस्य
अत्युत्तमयोः
अत्युत्तमानाम्
ಸಪ್ತಮೀ
अत्युत्तमे
अत्युत्तमयोः
अत्युत्तमेषु


ಇತರರು