अत्तव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
ಸಂಬೋಧನ
अत्तव्य
अत्तव्ये
अत्तव्यानि
ದ್ವಿತೀಯಾ
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
ತೃತೀಯಾ
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
ಚತುರ್ಥೀ
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
ಪಂಚಮೀ
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
ಷಷ್ಠೀ
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
ಸಪ್ತಮೀ
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
ಸಂಬೋಧನ
अत्तव्य
अत्तव्ये
अत्तव्यानि
ದ್ವಿತೀಯಾ
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
ತೃತೀಯಾ
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
ಚತುರ್ಥೀ
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
ಪಂಚಮೀ
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
ಷಷ್ಠೀ
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
ಸಪ್ತಮೀ
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु


ಇತರರು