अत्तव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
ସମ୍ବୋଧନ
अत्तव्य
अत्तव्ये
अत्तव्यानि
ଦ୍ୱିତୀୟା
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
ତୃତୀୟା
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
ଚତୁର୍ଥୀ
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
ପଞ୍ଚମୀ
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
ଷଷ୍ଠୀ
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
ସପ୍ତମୀ
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
ସମ୍ବୋଧନ
अत्तव्य
अत्तव्ये
अत्तव्यानि
ଦ୍ୱିତୀୟା
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
ତୃତୀୟା
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
ଚତୁର୍ଥୀ
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
ପଞ୍ଚମୀ
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
ଷଷ୍ଠୀ
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
ସପ୍ତମୀ
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु


ଅନ୍ୟ