अत्तव्य विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
संबोधन
अत्तव्य
अत्तव्ये
अत्तव्यानि
द्वितीया
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
तृतीया
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
चतुर्थी
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
पंचमी
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
षष्ठी
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
सप्तमी
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु
 
एक
द्वि
अनेक
प्रथमा
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
सम्बोधन
अत्तव्य
अत्तव्ये
अत्तव्यानि
द्वितीया
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
तृतीया
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
चतुर्थी
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
पञ्चमी
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
षष्ठी
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
सप्तमी
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु


इतर