अतिरिक्त ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अतिरिक्तः
अतिरिक्तौ
अतिरिक्ताः
ସମ୍ବୋଧନ
अतिरिक्त
अतिरिक्तौ
अतिरिक्ताः
ଦ୍ୱିତୀୟା
अतिरिक्तम्
अतिरिक्तौ
अतिरिक्तान्
ତୃତୀୟା
अतिरिक्तेन
अतिरिक्ताभ्याम्
अतिरिक्तैः
ଚତୁର୍ଥୀ
अतिरिक्ताय
अतिरिक्ताभ्याम्
अतिरिक्तेभ्यः
ପଞ୍ଚମୀ
अतिरिक्तात् / अतिरिक्ताद्
अतिरिक्ताभ्याम्
अतिरिक्तेभ्यः
ଷଷ୍ଠୀ
अतिरिक्तस्य
अतिरिक्तयोः
अतिरिक्तानाम्
ସପ୍ତମୀ
अतिरिक्ते
अतिरिक्तयोः
अतिरिक्तेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अतिरिक्तः
अतिरिक्तौ
अतिरिक्ताः
ସମ୍ବୋଧନ
अतिरिक्त
अतिरिक्तौ
अतिरिक्ताः
ଦ୍ୱିତୀୟା
अतिरिक्तम्
अतिरिक्तौ
अतिरिक्तान्
ତୃତୀୟା
अतिरिक्तेन
अतिरिक्ताभ्याम्
अतिरिक्तैः
ଚତୁର୍ଥୀ
अतिरिक्ताय
अतिरिक्ताभ्याम्
अतिरिक्तेभ्यः
ପଞ୍ଚମୀ
अतिरिक्तात् / अतिरिक्ताद्
अतिरिक्ताभ्याम्
अतिरिक्तेभ्यः
ଷଷ୍ଠୀ
अतिरिक्तस्य
अतिरिक्तयोः
अतिरिक्तानाम्
ସପ୍ତମୀ
अतिरिक्ते
अतिरिक्तयोः
अतिरिक्तेषु
ଅନ୍ୟ