अण्ठ्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
ಸಂಬೋಧನ
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
ದ್ವಿತೀಯಾ
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
ತೃತೀಯಾ
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
ಚತುರ್ಥೀ
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
ಪಂಚಮೀ
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
ಷಷ್ಠೀ
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
ಸಪ್ತಮೀ
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
ಸಂಬೋಧನ
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
ದ್ವಿತೀಯಾ
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
ತೃತೀಯಾ
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
ಚತುರ್ಥೀ
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
ಪಂಚಮೀ
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
ಷಷ್ಠೀ
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
ಸಪ್ತಮೀ
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु


ಇತರರು