अणित ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अणितम्
अणिते
अणितानि
ಸಂಬೋಧನ
अणित
अणिते
अणितानि
ದ್ವಿತೀಯಾ
अणितम्
अणिते
अणितानि
ತೃತೀಯಾ
अणितेन
अणिताभ्याम्
अणितैः
ಚತುರ್ಥೀ
अणिताय
अणिताभ्याम्
अणितेभ्यः
ಪಂಚಮೀ
अणितात् / अणिताद्
अणिताभ्याम्
अणितेभ्यः
ಷಷ್ಠೀ
अणितस्य
अणितयोः
अणितानाम्
ಸಪ್ತಮೀ
अणिते
अणितयोः
अणितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अणितम्
अणिते
अणितानि
ಸಂಬೋಧನ
अणित
अणिते
अणितानि
ದ್ವಿತೀಯಾ
अणितम्
अणिते
अणितानि
ತೃತೀಯಾ
अणितेन
अणिताभ्याम्
अणितैः
ಚತುರ್ಥೀ
अणिताय
अणिताभ्याम्
अणितेभ्यः
ಪಂಚಮೀ
अणितात् / अणिताद्
अणिताभ्याम्
अणितेभ्यः
ಷಷ್ಠೀ
अणितस्य
अणितयोः
अणितानाम्
ಸಪ್ತಮೀ
अणिते
अणितयोः
अणितेषु
ಇತರರು