अणित विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अणितम्
अणिते
अणितानि
संबोधन
अणित
अणिते
अणितानि
द्वितीया
अणितम्
अणिते
अणितानि
तृतीया
अणितेन
अणिताभ्याम्
अणितैः
चतुर्थी
अणिताय
अणिताभ्याम्
अणितेभ्यः
पंचमी
अणितात् / अणिताद्
अणिताभ्याम्
अणितेभ्यः
षष्ठी
अणितस्य
अणितयोः
अणितानाम्
सप्तमी
अणिते
अणितयोः
अणितेषु
 
एक
द्वि
अनेक
प्रथमा
अणितम्
अणिते
अणितानि
सम्बोधन
अणित
अणिते
अणितानि
द्वितीया
अणितम्
अणिते
अणितानि
तृतीया
अणितेन
अणिताभ्याम्
अणितैः
चतुर्थी
अणिताय
अणिताभ्याम्
अणितेभ्यः
पञ्चमी
अणितात् / अणिताद्
अणिताभ्याम्
अणितेभ्यः
षष्ठी
अणितस्य
अणितयोः
अणितानाम्
सप्तमी
अणिते
अणितयोः
अणितेषु


इतर