अणनीया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अणनीया
अणनीये
अणनीयाः
ಸಂಬೋಧನ
अणनीये
अणनीये
अणनीयाः
ದ್ವಿತೀಯಾ
अणनीयाम्
अणनीये
अणनीयाः
ತೃತೀಯಾ
अणनीयया
अणनीयाभ्याम्
अणनीयाभिः
ಚತುರ್ಥೀ
अणनीयायै
अणनीयाभ्याम्
अणनीयाभ्यः
ಪಂಚಮೀ
अणनीयायाः
अणनीयाभ्याम्
अणनीयाभ्यः
ಷಷ್ಠೀ
अणनीयायाः
अणनीययोः
अणनीयानाम्
ಸಪ್ತಮೀ
अणनीयायाम्
अणनीययोः
अणनीयासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अणनीया
अणनीये
अणनीयाः
ಸಂಬೋಧನ
अणनीये
अणनीये
अणनीयाः
ದ್ವಿತೀಯಾ
अणनीयाम्
अणनीये
अणनीयाः
ತೃತೀಯಾ
अणनीयया
अणनीयाभ्याम्
अणनीयाभिः
ಚತುರ್ಥೀ
अणनीयायै
अणनीयाभ्याम्
अणनीयाभ्यः
ಪಂಚಮೀ
अणनीयायाः
अणनीयाभ्याम्
अणनीयाभ्यः
ಷಷ್ಠೀ
अणनीयायाः
अणनीययोः
अणनीयानाम्
ಸಪ್ತಮೀ
अणनीयायाम्
अणनीययोः
अणनीयासु


ಇತರರು