अणकीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अणकीयम्
अणकीये
अणकीयानि
ಸಂಬೋಧನ
अणकीय
अणकीये
अणकीयानि
ದ್ವಿತೀಯಾ
अणकीयम्
अणकीये
अणकीयानि
ತೃತೀಯಾ
अणकीयेन
अणकीयाभ्याम्
अणकीयैः
ಚತುರ್ಥೀ
अणकीयाय
अणकीयाभ्याम्
अणकीयेभ्यः
ಪಂಚಮೀ
अणकीयात् / अणकीयाद्
अणकीयाभ्याम्
अणकीयेभ्यः
ಷಷ್ಠೀ
अणकीयस्य
अणकीययोः
अणकीयानाम्
ಸಪ್ತಮೀ
अणकीये
अणकीययोः
अणकीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अणकीयम्
अणकीये
अणकीयानि
ಸಂಬೋಧನ
अणकीय
अणकीये
अणकीयानि
ದ್ವಿತೀಯಾ
अणकीयम्
अणकीये
अणकीयानि
ತೃತೀಯಾ
अणकीयेन
अणकीयाभ्याम्
अणकीयैः
ಚತುರ್ಥೀ
अणकीयाय
अणकीयाभ्याम्
अणकीयेभ्यः
ಪಂಚಮೀ
अणकीयात् / अणकीयाद्
अणकीयाभ्याम्
अणकीयेभ्यः
ಷಷ್ಠೀ
अणकीयस्य
अणकीययोः
अणकीयानाम्
ಸಪ್ತಮೀ
अणकीये
अणकीययोः
अणकीयेषु


ಇತರರು