अणकीय विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अणकीयम्
अणकीये
अणकीयानि
संबोधन
अणकीय
अणकीये
अणकीयानि
द्वितीया
अणकीयम्
अणकीये
अणकीयानि
तृतीया
अणकीयेन
अणकीयाभ्याम्
अणकीयैः
चतुर्थी
अणकीयाय
अणकीयाभ्याम्
अणकीयेभ्यः
पंचमी
अणकीयात् / अणकीयाद्
अणकीयाभ्याम्
अणकीयेभ्यः
षष्ठी
अणकीयस्य
अणकीययोः
अणकीयानाम्
सप्तमी
अणकीये
अणकीययोः
अणकीयेषु
 
एक
द्वि
अनेक
प्रथमा
अणकीयम्
अणकीये
अणकीयानि
सम्बोधन
अणकीय
अणकीये
अणकीयानि
द्वितीया
अणकीयम्
अणकीये
अणकीयानि
तृतीया
अणकीयेन
अणकीयाभ्याम्
अणकीयैः
चतुर्थी
अणकीयाय
अणकीयाभ्याम्
अणकीयेभ्यः
पञ्चमी
अणकीयात् / अणकीयाद्
अणकीयाभ्याम्
अणकीयेभ्यः
षष्ठी
अणकीयस्य
अणकीययोः
अणकीयानाम्
सप्तमी
अणकीये
अणकीययोः
अणकीयेषु


इतर