अडितव्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अडितव्या
अडितव्ये
अडितव्याः
ಸಂಬೋಧನ
अडितव्ये
अडितव्ये
अडितव्याः
ದ್ವಿತೀಯಾ
अडितव्याम्
अडितव्ये
अडितव्याः
ತೃತೀಯಾ
अडितव्यया
अडितव्याभ्याम्
अडितव्याभिः
ಚತುರ್ಥೀ
अडितव्यायै
अडितव्याभ्याम्
अडितव्याभ्यः
ಪಂಚಮೀ
अडितव्यायाः
अडितव्याभ्याम्
अडितव्याभ्यः
ಷಷ್ಠೀ
अडितव्यायाः
अडितव्ययोः
अडितव्यानाम्
ಸಪ್ತಮೀ
अडितव्यायाम्
अडितव्ययोः
अडितव्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अडितव्या
अडितव्ये
अडितव्याः
ಸಂಬೋಧನ
अडितव्ये
अडितव्ये
अडितव्याः
ದ್ವಿತೀಯಾ
अडितव्याम्
अडितव्ये
अडितव्याः
ತೃತೀಯಾ
अडितव्यया
अडितव्याभ्याम्
अडितव्याभिः
ಚತುರ್ಥೀ
अडितव्यायै
अडितव्याभ्याम्
अडितव्याभ्यः
ಪಂಚಮೀ
अडितव्यायाः
अडितव्याभ्याम्
अडितव्याभ्यः
ಷಷ್ಠೀ
अडितव्यायाः
अडितव्ययोः
अडितव्यानाम्
ಸಪ್ತಮೀ
अडितव्यायाम्
अडितव्ययोः
अडितव्यासु


ಇತರರು