अडितव्या विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अडितव्या
अडितव्ये
अडितव्याः
संबोधन
अडितव्ये
अडितव्ये
अडितव्याः
द्वितीया
अडितव्याम्
अडितव्ये
अडितव्याः
तृतीया
अडितव्यया
अडितव्याभ्याम्
अडितव्याभिः
चतुर्थी
अडितव्यायै
अडितव्याभ्याम्
अडितव्याभ्यः
पंचमी
अडितव्यायाः
अडितव्याभ्याम्
अडितव्याभ्यः
षष्ठी
अडितव्यायाः
अडितव्ययोः
अडितव्यानाम्
सप्तमी
अडितव्यायाम्
अडितव्ययोः
अडितव्यासु
 
एक
द्वि
अनेक
प्रथमा
अडितव्या
अडितव्ये
अडितव्याः
सम्बोधन
अडितव्ये
अडितव्ये
अडितव्याः
द्वितीया
अडितव्याम्
अडितव्ये
अडितव्याः
तृतीया
अडितव्यया
अडितव्याभ्याम्
अडितव्याभिः
चतुर्थी
अडितव्यायै
अडितव्याभ्याम्
अडितव्याभ्यः
पञ्चमी
अडितव्यायाः
अडितव्याभ्याम्
अडितव्याभ्यः
षष्ठी
अडितव्यायाः
अडितव्ययोः
अडितव्यानाम्
सप्तमी
अडितव्यायाम्
अडितव्ययोः
अडितव्यासु


इतर