अडित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अडितः
अडितौ
अडिताः
संबोधन
अडित
अडितौ
अडिताः
द्वितीया
अडितम्
अडितौ
अडितान्
तृतीया
अडितेन
अडिताभ्याम्
अडितैः
चतुर्थी
अडिताय
अडिताभ्याम्
अडितेभ्यः
पंचमी
अडितात् / अडिताद्
अडिताभ्याम्
अडितेभ्यः
षष्ठी
अडितस्य
अडितयोः
अडितानाम्
सप्तमी
अडिते
अडितयोः
अडितेषु
 
एक
द्वि
अनेक
प्रथमा
अडितः
अडितौ
अडिताः
सम्बोधन
अडित
अडितौ
अडिताः
द्वितीया
अडितम्
अडितौ
अडितान्
तृतीया
अडितेन
अडिताभ्याम्
अडितैः
चतुर्थी
अडिताय
अडिताभ्याम्
अडितेभ्यः
पञ्चमी
अडितात् / अडिताद्
अडिताभ्याम्
अडितेभ्यः
षष्ठी
अडितस्य
अडितयोः
अडितानाम्
सप्तमी
अडिते
अडितयोः
अडितेषु


इतर