अट्ट्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अट्ट्या
अट्ट्ये
अट्ट्याः
ಸಂಬೋಧನ
अट्ट्ये
अट्ट्ये
अट्ट्याः
ದ್ವಿತೀಯಾ
अट्ट्याम्
अट्ट्ये
अट्ट्याः
ತೃತೀಯಾ
अट्ट्यया
अट्ट्याभ्याम्
अट्ट्याभिः
ಚತುರ್ಥೀ
अट्ट्यायै
अट्ट्याभ्याम्
अट्ट्याभ्यः
ಪಂಚಮೀ
अट्ट्यायाः
अट्ट्याभ्याम्
अट्ट्याभ्यः
ಷಷ್ಠೀ
अट्ट्यायाः
अट्ट्ययोः
अट्ट्यानाम्
ಸಪ್ತಮೀ
अट्ट्यायाम्
अट्ट्ययोः
अट्ट्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अट्ट्या
अट्ट्ये
अट्ट्याः
ಸಂಬೋಧನ
अट्ट्ये
अट्ट्ये
अट्ट्याः
ದ್ವಿತೀಯಾ
अट्ट्याम्
अट्ट्ये
अट्ट्याः
ತೃತೀಯಾ
अट्ट्यया
अट्ट्याभ्याम्
अट्ट्याभिः
ಚತುರ್ಥೀ
अट्ट्यायै
अट्ट्याभ्याम्
अट्ट्याभ्यः
ಪಂಚಮೀ
अट्ट्यायाः
अट्ट्याभ्याम्
अट्ट्याभ्यः
ಷಷ್ಠೀ
अट्ट्यायाः
अट्ट्ययोः
अट्ट्यानाम्
ಸಪ್ತಮೀ
अट्ट्यायाम्
अट्ट्ययोः
अट्ट्यासु


ಇತರರು