अट्टनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अट्टनीयः
अट्टनीयौ
अट्टनीयाः
ಸಂಬೋಧನ
अट्टनीय
अट्टनीयौ
अट्टनीयाः
ದ್ವಿತೀಯಾ
अट्टनीयम्
अट्टनीयौ
अट्टनीयान्
ತೃತೀಯಾ
अट्टनीयेन
अट्टनीयाभ्याम्
अट्टनीयैः
ಚತುರ್ಥೀ
अट्टनीयाय
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
ಪಂಚಮೀ
अट्टनीयात् / अट्टनीयाद्
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
ಷಷ್ಠೀ
अट्टनीयस्य
अट्टनीययोः
अट्टनीयानाम्
ಸಪ್ತಮೀ
अट्टनीये
अट्टनीययोः
अट्टनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अट्टनीयः
अट्टनीयौ
अट्टनीयाः
ಸಂಬೋಧನ
अट्टनीय
अट्टनीयौ
अट्टनीयाः
ದ್ವಿತೀಯಾ
अट्टनीयम्
अट्टनीयौ
अट्टनीयान्
ತೃತೀಯಾ
अट्टनीयेन
अट्टनीयाभ्याम्
अट्टनीयैः
ಚತುರ್ಥೀ
अट्टनीयाय
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
ಪಂಚಮೀ
अट्टनीयात् / अट्टनीयाद्
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
ಷಷ್ಠೀ
अट्टनीयस्य
अट्टनीययोः
अट्टनीयानाम्
ಸಪ್ತಮೀ
अट्टनीये
अट्टनीययोः
अट्टनीयेषु


ಇತರರು