अट्ट ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अट्टः
अट्टौ
अट्टाः
ಸಂಬೋಧನ
अट्ट
अट्टौ
अट्टाः
ದ್ವಿತೀಯಾ
अट्टम्
अट्टौ
अट्टान्
ತೃತೀಯಾ
अट्टेन
अट्टाभ्याम्
अट्टैः
ಚತುರ್ಥೀ
अट्टाय
अट्टाभ्याम्
अट्टेभ्यः
ಪಂಚಮೀ
अट्टात् / अट्टाद्
अट्टाभ्याम्
अट्टेभ्यः
ಷಷ್ಠೀ
अट्टस्य
अट्टयोः
अट्टानाम्
ಸಪ್ತಮೀ
अट्टे
अट्टयोः
अट्टेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अट्टः
अट्टौ
अट्टाः
ಸಂಬೋಧನ
अट्ट
अट्टौ
अट्टाः
ದ್ವಿತೀಯಾ
अट्टम्
अट्टौ
अट्टान्
ತೃತೀಯಾ
अट्टेन
अट्टाभ्याम्
अट्टैः
ಚತುರ್ಥೀ
अट्टाय
अट्टाभ्याम्
अट्टेभ्यः
ಪಂಚಮೀ
अट्टात् / अट्टाद्
अट्टाभ्याम्
अट्टेभ्यः
ಷಷ್ಠೀ
अट्टस्य
अट्टयोः
अट्टानाम्
ಸಪ್ತಮೀ
अट्टे
अट्टयोः
अट्टेषु
ಇತರರು