अटित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अटितः
अटितौ
अटिताः
ಸಂಬೋಧನ
अटित
अटितौ
अटिताः
ದ್ವಿತೀಯಾ
अटितम्
अटितौ
अटितान्
ತೃತೀಯಾ
अटितेन
अटिताभ्याम्
अटितैः
ಚತುರ್ಥೀ
अटिताय
अटिताभ्याम्
अटितेभ्यः
ಪಂಚಮೀ
अटितात् / अटिताद्
अटिताभ्याम्
अटितेभ्यः
ಷಷ್ಠೀ
अटितस्य
अटितयोः
अटितानाम्
ಸಪ್ತಮೀ
अटिते
अटितयोः
अटितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अटितः
अटितौ
अटिताः
ಸಂಬೋಧನ
अटित
अटितौ
अटिताः
ದ್ವಿತೀಯಾ
अटितम्
अटितौ
अटितान्
ತೃತೀಯಾ
अटितेन
अटिताभ्याम्
अटितैः
ಚತುರ್ಥೀ
अटिताय
अटिताभ्याम्
अटितेभ्यः
ಪಂಚಮೀ
अटितात् / अटिताद्
अटिताभ्याम्
अटितेभ्यः
ಷಷ್ಠೀ
अटितस्य
अटितयोः
अटितानाम्
ಸಪ್ತಮೀ
अटिते
अटितयोः
अटितेषु


ಇತರರು