अटित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अटितः
अटितौ
अटिताः
संबोधन
अटित
अटितौ
अटिताः
द्वितीया
अटितम्
अटितौ
अटितान्
तृतीया
अटितेन
अटिताभ्याम्
अटितैः
चतुर्थी
अटिताय
अटिताभ्याम्
अटितेभ्यः
पंचमी
अटितात् / अटिताद्
अटिताभ्याम्
अटितेभ्यः
षष्ठी
अटितस्य
अटितयोः
अटितानाम्
सप्तमी
अटिते
अटितयोः
अटितेषु
 
एक
द्वि
अनेक
प्रथमा
अटितः
अटितौ
अटिताः
सम्बोधन
अटित
अटितौ
अटिताः
द्वितीया
अटितम्
अटितौ
अटितान्
तृतीया
अटितेन
अटिताभ्याम्
अटितैः
चतुर्थी
अटिताय
अटिताभ्याम्
अटितेभ्यः
पञ्चमी
अटितात् / अटिताद्
अटिताभ्याम्
अटितेभ्यः
षष्ठी
अटितस्य
अटितयोः
अटितानाम्
सप्तमी
अटिते
अटितयोः
अटितेषु


इतर