अटनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अटनीयः
अटनीयौ
अटनीयाः
ಸಂಬೋಧನ
अटनीय
अटनीयौ
अटनीयाः
ದ್ವಿತೀಯಾ
अटनीयम्
अटनीयौ
अटनीयान्
ತೃತೀಯಾ
अटनीयेन
अटनीयाभ्याम्
अटनीयैः
ಚತುರ್ಥೀ
अटनीयाय
अटनीयाभ्याम्
अटनीयेभ्यः
ಪಂಚಮೀ
अटनीयात् / अटनीयाद्
अटनीयाभ्याम्
अटनीयेभ्यः
ಷಷ್ಠೀ
अटनीयस्य
अटनीययोः
अटनीयानाम्
ಸಪ್ತಮೀ
अटनीये
अटनीययोः
अटनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अटनीयः
अटनीयौ
अटनीयाः
ಸಂಬೋಧನ
अटनीय
अटनीयौ
अटनीयाः
ದ್ವಿತೀಯಾ
अटनीयम्
अटनीयौ
अटनीयान्
ತೃತೀಯಾ
अटनीयेन
अटनीयाभ्याम्
अटनीयैः
ಚತುರ್ಥೀ
अटनीयाय
अटनीयाभ्याम्
अटनीयेभ्यः
ಪಂಚಮೀ
अटनीयात् / अटनीयाद्
अटनीयाभ्याम्
अटनीयेभ्यः
ಷಷ್ಠೀ
अटनीयस्य
अटनीययोः
अटनीयानाम्
ಸಪ್ತಮೀ
अटनीये
अटनीययोः
अटनीयेषु


ಇತರರು