अञ्जित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अञ्जितः
अञ्जितौ
अञ्जिताः
ಸಂಬೋಧನ
अञ्जित
अञ्जितौ
अञ्जिताः
ದ್ವಿತೀಯಾ
अञ्जितम्
अञ्जितौ
अञ्जितान्
ತೃತೀಯಾ
अञ्जितेन
अञ्जिताभ्याम्
अञ्जितैः
ಚತುರ್ಥೀ
अञ्जिताय
अञ्जिताभ्याम्
अञ्जितेभ्यः
ಪಂಚಮೀ
अञ्जितात् / अञ्जिताद्
अञ्जिताभ्याम्
अञ्जितेभ्यः
ಷಷ್ಠೀ
अञ्जितस्य
अञ्जितयोः
अञ्जितानाम्
ಸಪ್ತಮೀ
अञ्जिते
अञ्जितयोः
अञ्जितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अञ्जितः
अञ्जितौ
अञ्जिताः
ಸಂಬೋಧನ
अञ्जित
अञ्जितौ
अञ्जिताः
ದ್ವಿತೀಯಾ
अञ्जितम्
अञ्जितौ
अञ्जितान्
ತೃತೀಯಾ
अञ्जितेन
अञ्जिताभ्याम्
अञ्जितैः
ಚತುರ್ಥೀ
अञ्जिताय
अञ्जिताभ्याम्
अञ्जितेभ्यः
ಪಂಚಮೀ
अञ्जितात् / अञ्जिताद्
अञ्जिताभ्याम्
अञ्जितेभ्यः
ಷಷ್ಠೀ
अञ्जितस्य
अञ्जितयोः
अञ्जितानाम्
ಸಪ್ತಮೀ
अञ्जिते
अञ्जितयोः
अञ्जितेषु


ಇತರರು