अञ्ज ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अञ्जम्
अञ्जे
अञ्जानि
ಸಂಬೋಧನ
अञ्ज
अञ्जे
अञ्जानि
ದ್ವಿತೀಯಾ
अञ्जम्
अञ्जे
अञ्जानि
ತೃತೀಯಾ
अञ्जेन
अञ्जाभ्याम्
अञ्जैः
ಚತುರ್ಥೀ
अञ्जाय
अञ्जाभ्याम्
अञ्जेभ्यः
ಪಂಚಮೀ
अञ्जात् / अञ्जाद्
अञ्जाभ्याम्
अञ्जेभ्यः
ಷಷ್ಠೀ
अञ्जस्य
अञ्जयोः
अञ्जानाम्
ಸಪ್ತಮೀ
अञ्जे
अञ्जयोः
अञ्जेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अञ्जम्
अञ्जे
अञ्जानि
ಸಂಬೋಧನ
अञ्ज
अञ्जे
अञ्जानि
ದ್ವಿತೀಯಾ
अञ्जम्
अञ्जे
अञ्जानि
ತೃತೀಯಾ
अञ्जेन
अञ्जाभ्याम्
अञ्जैः
ಚತುರ್ಥೀ
अञ्जाय
अञ्जाभ्याम्
अञ्जेभ्यः
ಪಂಚಮೀ
अञ्जात् / अञ्जाद्
अञ्जाभ्याम्
अञ्जेभ्यः
ಷಷ್ಠೀ
अञ्जस्य
अञ्जयोः
अञ्जानाम्
ಸಪ್ತಮೀ
अञ्जे
अञ्जयोः
अञ्जेषु


ಇತರರು