अञ्ज विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अञ्जम्
अञ्जे
अञ्जानि
संबोधन
अञ्ज
अञ्जे
अञ्जानि
द्वितीया
अञ्जम्
अञ्जे
अञ्जानि
तृतीया
अञ्जेन
अञ्जाभ्याम्
अञ्जैः
चतुर्थी
अञ्जाय
अञ्जाभ्याम्
अञ्जेभ्यः
पंचमी
अञ्जात् / अञ्जाद्
अञ्जाभ्याम्
अञ्जेभ्यः
षष्ठी
अञ्जस्य
अञ्जयोः
अञ्जानाम्
सप्तमी
अञ्जे
अञ्जयोः
अञ्जेषु
 
एक
द्वि
अनेक
प्रथमा
अञ्जम्
अञ्जे
अञ्जानि
सम्बोधन
अञ्ज
अञ्जे
अञ्जानि
द्वितीया
अञ्जम्
अञ्जे
अञ्जानि
तृतीया
अञ्जेन
अञ्जाभ्याम्
अञ्जैः
चतुर्थी
अञ्जाय
अञ्जाभ्याम्
अञ्जेभ्यः
पञ्चमी
अञ्जात् / अञ्जाद्
अञ्जाभ्याम्
अञ्जेभ्यः
षष्ठी
अञ्जस्य
अञ्जयोः
अञ्जानाम्
सप्तमी
अञ्जे
अञ्जयोः
अञ्जेषु


इतर