अञ्चिता विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अञ्चिता
अञ्चिते
अञ्चिताः
संबोधन
अञ्चिते
अञ्चिते
अञ्चिताः
द्वितीया
अञ्चिताम्
अञ्चिते
अञ्चिताः
तृतीया
अञ्चितया
अञ्चिताभ्याम्
अञ्चिताभिः
चतुर्थी
अञ्चितायै
अञ्चिताभ्याम्
अञ्चिताभ्यः
पंचमी
अञ्चितायाः
अञ्चिताभ्याम्
अञ्चिताभ्यः
षष्ठी
अञ्चितायाः
अञ्चितयोः
अञ्चितानाम्
सप्तमी
अञ्चितायाम्
अञ्चितयोः
अञ्चितासु
 
एक
द्वि
अनेक
प्रथमा
अञ्चिता
अञ्चिते
अञ्चिताः
सम्बोधन
अञ्चिते
अञ्चिते
अञ्चिताः
द्वितीया
अञ्चिताम्
अञ्चिते
अञ्चिताः
तृतीया
अञ्चितया
अञ्चिताभ्याम्
अञ्चिताभिः
चतुर्थी
अञ्चितायै
अञ्चिताभ्याम्
अञ्चिताभ्यः
पञ्चमी
अञ्चितायाः
अञ्चिताभ्याम्
अञ्चिताभ्यः
षष्ठी
अञ्चितायाः
अञ्चितयोः
अञ्चितानाम्
सप्तमी
अञ्चितायाम्
अञ्चितयोः
अञ्चितासु


इतर