अञ्चा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अञ्चा
अञ्चे
अञ्चाः
ಸಂಬೋಧನ
अञ्चे
अञ्चे
अञ्चाः
ದ್ವಿತೀಯಾ
अञ्चाम्
अञ्चे
अञ्चाः
ತೃತೀಯಾ
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
ಚತುರ್ಥೀ
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
ಪಂಚಮೀ
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
ಷಷ್ಠೀ
अञ्चायाः
अञ्चयोः
अञ्चानाम्
ಸಪ್ತಮೀ
अञ्चायाम्
अञ्चयोः
अञ्चासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अञ्चा
अञ्चे
अञ्चाः
ಸಂಬೋಧನ
अञ्चे
अञ्चे
अञ्चाः
ದ್ವಿತೀಯಾ
अञ्चाम्
अञ्चे
अञ्चाः
ತೃತೀಯಾ
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
ಚತುರ್ಥೀ
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
ಪಂಚಮೀ
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
ಷಷ್ಠೀ
अञ्चायाः
अञ्चयोः
अञ्चानाम्
ಸಪ್ತಮೀ
अञ्चायाम्
अञ्चयोः
अञ्चासु


ಇತರರು