अञ्चा विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अञ्चा
अञ्चे
अञ्चाः
संबोधन
अञ्चे
अञ्चे
अञ्चाः
द्वितीया
अञ्चाम्
अञ्चे
अञ्चाः
तृतीया
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
चतुर्थी
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
पंचमी
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
षष्ठी
अञ्चायाः
अञ्चयोः
अञ्चानाम्
सप्तमी
अञ्चायाम्
अञ्चयोः
अञ्चासु
 
एक
द्वि
अनेक
प्रथमा
अञ्चा
अञ्चे
अञ्चाः
सम्बोधन
अञ्चे
अञ्चे
अञ्चाः
द्वितीया
अञ्चाम्
अञ्चे
अञ्चाः
तृतीया
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
चतुर्थी
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
पञ्चमी
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
षष्ठी
अञ्चायाः
अञ्चयोः
अञ्चानाम्
सप्तमी
अञ्चायाम्
अञ्चयोः
अञ्चासु


इतर