अञ्चल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अञ्चलः
अञ्चलौ
अञ्चलाः
ಸಂಬೋಧನ
अञ्चल
अञ्चलौ
अञ्चलाः
ದ್ವಿತೀಯಾ
अञ्चलम्
अञ्चलौ
अञ्चलान्
ತೃತೀಯಾ
अञ्चलेन
अञ्चलाभ्याम्
अञ्चलैः
ಚತುರ್ಥೀ
अञ्चलाय
अञ्चलाभ्याम्
अञ्चलेभ्यः
ಪಂಚಮೀ
अञ्चलात् / अञ्चलाद्
अञ्चलाभ्याम्
अञ्चलेभ्यः
ಷಷ್ಠೀ
अञ्चलस्य
अञ्चलयोः
अञ्चलानाम्
ಸಪ್ತಮೀ
अञ्चले
अञ्चलयोः
अञ्चलेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अञ्चलः
अञ्चलौ
अञ्चलाः
ಸಂಬೋಧನ
अञ्चल
अञ्चलौ
अञ्चलाः
ದ್ವಿತೀಯಾ
अञ्चलम्
अञ्चलौ
अञ्चलान्
ತೃತೀಯಾ
अञ्चलेन
अञ्चलाभ्याम्
अञ्चलैः
ಚತುರ್ಥೀ
अञ्चलाय
अञ्चलाभ्याम्
अञ्चलेभ्यः
ಪಂಚಮೀ
अञ्चलात् / अञ्चलाद्
अञ्चलाभ्याम्
अञ्चलेभ्यः
ಷಷ್ಠೀ
अञ्चलस्य
अञ्चलयोः
अञ्चलानाम्
ಸಪ್ತಮೀ
अञ्चले
अञ्चलयोः
अञ्चलेषु