अञ्चयितव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
ಸಂಬೋಧನ
अञ्चयितव्य
अञ्चयितव्ये
अञ्चयितव्यानि
ದ್ವಿತೀಯಾ
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
ತೃತೀಯಾ
अञ्चयितव्येन
अञ्चयितव्याभ्याम्
अञ्चयितव्यैः
ಚತುರ್ಥೀ
अञ्चयितव्याय
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
ಪಂಚಮೀ
अञ्चयितव्यात् / अञ्चयितव्याद्
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
ಷಷ್ಠೀ
अञ्चयितव्यस्य
अञ्चयितव्ययोः
अञ्चयितव्यानाम्
ಸಪ್ತಮೀ
अञ्चयितव्ये
अञ्चयितव्ययोः
अञ्चयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
ಸಂಬೋಧನ
अञ्चयितव्य
अञ्चयितव्ये
अञ्चयितव्यानि
ದ್ವಿತೀಯಾ
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
ತೃತೀಯಾ
अञ्चयितव्येन
अञ्चयितव्याभ्याम्
अञ्चयितव्यैः
ಚತುರ್ಥೀ
अञ्चयितव्याय
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
ಪಂಚಮೀ
अञ्चयितव्यात् / अञ्चयितव्याद्
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
ಷಷ್ಠೀ
अञ्चयितव्यस्य
अञ्चयितव्ययोः
अञ्चयितव्यानाम्
ಸಪ್ತಮೀ
अञ्चयितव्ये
अञ्चयितव्ययोः
अञ्चयितव्येषु


ಇತರರು