अञ्चयमान ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
ସମ୍ବୋଧନ
अञ्चयमान
अञ्चयमाने
अञ्चयमानानि
ଦ୍ୱିତୀୟା
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
ତୃତୀୟା
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
ଚତୁର୍ଥୀ
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
ପଞ୍ଚମୀ
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
ଷଷ୍ଠୀ
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
ସପ୍ତମୀ
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
ସମ୍ବୋଧନ
अञ्चयमान
अञ्चयमाने
अञ्चयमानानि
ଦ୍ୱିତୀୟା
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
ତୃତୀୟା
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
ଚତୁର୍ଥୀ
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
ପଞ୍ଚମୀ
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
ଷଷ୍ଠୀ
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
ସପ୍ତମୀ
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु
ଅନ୍ୟ