अञ्चयमान विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
संबोधन
अञ्चयमान
अञ्चयमाने
अञ्चयमानानि
द्वितीया
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
तृतीया
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
चतुर्थी
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
पंचमी
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
षष्ठी
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
सप्तमी
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु
 
एक
द्वि
अनेक
प्रथमा
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
सम्बोधन
अञ्चयमान
अञ्चयमाने
अञ्चयमानानि
द्वितीया
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
तृतीया
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
चतुर्थी
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
पञ्चमी
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
षष्ठी
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
सप्तमी
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु


इतर