अञ्चमान ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
ಸಂಬೋಧನ
अञ्चमान
अञ्चमाने
अञ्चमानानि
ದ್ವಿತೀಯಾ
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
ತೃತೀಯಾ
अञ्चमानेन
अञ्चमानाभ्याम्
अञ्चमानैः
ಚತುರ್ಥೀ
अञ्चमानाय
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
ಪಂಚಮೀ
अञ्चमानात् / अञ्चमानाद्
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
ಷಷ್ಠೀ
अञ्चमानस्य
अञ्चमानयोः
अञ्चमानानाम्
ಸಪ್ತಮೀ
अञ्चमाने
अञ्चमानयोः
अञ्चमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
ಸಂಬೋಧನ
अञ्चमान
अञ्चमाने
अञ्चमानानि
ದ್ವಿತೀಯಾ
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
ತೃತೀಯಾ
अञ्चमानेन
अञ्चमानाभ्याम्
अञ्चमानैः
ಚತುರ್ಥೀ
अञ्चमानाय
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
ಪಂಚಮೀ
अञ्चमानात् / अञ्चमानाद्
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
ಷಷ್ಠೀ
अञ्चमानस्य
अञ्चमानयोः
अञ्चमानानाम्
ಸಪ್ತಮೀ
अञ्चमाने
अञ्चमानयोः
अञ्चमानेषु


ಇತರರು