अञ्चमान ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
ସମ୍ବୋଧନ
अञ्चमान
अञ्चमाने
अञ्चमानानि
ଦ୍ୱିତୀୟା
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
ତୃତୀୟା
अञ्चमानेन
अञ्चमानाभ्याम्
अञ्चमानैः
ଚତୁର୍ଥୀ
अञ्चमानाय
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
ପଞ୍ଚମୀ
अञ्चमानात् / अञ्चमानाद्
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
ଷଷ୍ଠୀ
अञ्चमानस्य
अञ्चमानयोः
अञ्चमानानाम्
ସପ୍ତମୀ
अञ्चमाने
अञ्चमानयोः
अञ्चमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
ସମ୍ବୋଧନ
अञ्चमान
अञ्चमाने
अञ्चमानानि
ଦ୍ୱିତୀୟା
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
ତୃତୀୟା
अञ्चमानेन
अञ्चमानाभ्याम्
अञ्चमानैः
ଚତୁର୍ଥୀ
अञ्चमानाय
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
ପଞ୍ଚମୀ
अञ्चमानात् / अञ्चमानाद्
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
ଷଷ୍ଠୀ
अञ्चमानस्य
अञ्चमानयोः
अञ्चमानानाम्
ସପ୍ତମୀ
अञ्चमाने
अञ्चमानयोः
अञ्चमानेषु


ଅନ୍ୟ